चकोरः _cakōrḥ

चकोरः _cakōrḥ
चकोरः [चक्-तृप्तौ ओरन् Uṇ.1.64] A kind of bird, the Greek partridge (said to feed on moonbeams); ज्योत्स्नापानमदालसेन वपुषा मत्ताश्चकोराङ्गनाः Vb.1.11; इतश्च- कोराक्षि विलोकयेति R.6.59;7.25; स्फुरदधरसीधवे तव वदन- चन्द्रमा रोचयति लोचनचकोरम् Gīt.1. (चकोरकः also.) (विषा- भ्याशे) चकारस्ये अक्षिणी विरज्येते Kau. A.1.2.17.
-Comp. -अक्ष a. (=
-दृश्); इतश्चकोराक्षि विलोकयेति R.6.59.
-दृश् a. having (eyes like those of a Chakora bird) beautiful eyes; अनुचकार चकोरदृशां यतः Śi.6.48.
-नेत्र a. (=
-दृश्); द्विरदेन्द्रगतिश्चकोरनेत्रः Mk.1.3.
-व्रतम् The vow i. e. the habit of a Chakora bird of drinking nectar from the moon; चकोरव्रतमालम्ब्य तत्रैवासन् दिवानिशम् Ks.76.11.
-चकोराय To act like a Chakora bird; चकोरायितुमेते च प्रवृत्ते यावदुन्मुखे Ks.89.41.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”